संस्कृत क्रियापदानाम् अभ्यासाः - असमानं पदं चिनुत

असमानं पदं चिनुत


स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्