संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्

स्वङ्कितासे
मध्यम पुरुषः एकवचनम्
स्वङ्कितासाथे
मध्यम पुरुषः द्विवचनम्
स्वङ्किताध्वे
मध्यम पुरुषः बहुवचनम्
स्वङ्किता
प्रथम पुरुषः एकवचनम्
स्वङ्कितास्महे
उत्तम पुरुषः बहुवचनम्