संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अस्रेक्ये - स्रेक् - स्रेकृँ गतौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अस्रेक्यावहि - स्रेक् - स्रेकृँ गतौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अस्रेक्येथाम् - स्रेक् - स्रेकृँ गतौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अस्रेक्येथाम् - स्रेक् - स्रेकृँ गतौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अस्रेक्यामहि - स्रेक् - स्रेकृँ गतौ भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्