संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


स्रङ्क् - स्रकिँ गतौ भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

अस्रङ्किष्यामहि
उत्तम पुरुषः बहुवचनम्
अस्रङ्किष्येताम्
प्रथम पुरुषः द्विवचनम्
अस्रङ्किष्यथाः
मध्यम पुरुषः एकवचनम्
अस्रङ्किष्यन्त
प्रथम पुरुषः बहुवचनम्
अस्रङ्किष्यध्वम्
मध्यम पुरुषः बहुवचनम्