संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्रङ्क्ये - स्रङ्क् - स्रकिँ गतौ भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
स्रङ्क्यसे - स्रङ्क् - स्रकिँ गतौ भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
स्रङ्क्यन्ते - स्रङ्क् - स्रकिँ गतौ भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
स्रङ्क्यन्ते - स्रङ्क् - स्रकिँ गतौ भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
स्रङ्क्यध्वे - स्रङ्क् - स्रकिँ गतौ भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्