संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्मेष्ये - स्मि - ष्मिङ् ईषद्धसने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
स्मेष्यावहे - स्मि - ष्मिङ् ईषद्धसने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
स्मेष्यन्ते - स्मि - ष्मिङ् ईषद्धसने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
स्मेष्येते - स्मि - ष्मिङ् ईषद्धसने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
स्मेष्यावहे - स्मि - ष्मिङ् ईषद्धसने भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्