संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अस्फेटयताम् - स्फिट् - स्फिटँ स्नेहने इत्येके चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अस्फेटयाव - स्फिट् - स्फिटँ स्नेहने इत्येके चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अस्फेटयत - स्फिट् - स्फिटँ स्नेहने इत्येके चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अस्फेटयः - स्फिट् - स्फिटँ स्नेहने इत्येके चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अस्फेटयतम् - स्फिट् - स्फिटँ स्नेहने इत्येके चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्