संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्पशिषीवहि - स्पश् - स्पशँ बाधनस्पर्शनयोः भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
स्पशिषीय - स्पश् - स्पशँ बाधनस्पर्शनयोः भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
स्पशिषीष्ठाः - स्पश् - स्पशँ बाधनस्पर्शनयोः भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
स्पशिषीयास्थाम् - स्पश् - स्पशँ बाधनस्पर्शनयोः भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
स्पशिषीष्ठाः - स्पश् - स्पशँ बाधनस्पर्शनयोः भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्