संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्थग्यास्त - स्थग् - ष्ठगेँ संवरणे भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
स्थग्यासम् - स्थग् - ष्ठगेँ संवरणे भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
स्थग्यास्व - स्थग् - ष्ठगेँ संवरणे भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
स्थग्यास्व - स्थग् - ष्ठगेँ संवरणे भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
स्थग्यास्तम् - स्थग् - ष्ठगेँ संवरणे भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्