संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्त्यायामि - स्त्यै - ष्ट्यै शब्दसङ्घातयोः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
स्त्यायावः - स्त्यै - ष्ट्यै शब्दसङ्घातयोः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
स्त्यायथः - स्त्यै - ष्ट्यै शब्दसङ्घातयोः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
स्त्यायामः - स्त्यै - ष्ट्यै शब्दसङ्घातयोः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
स्त्यायति - स्त्यै - ष्ट्यै शब्दसङ्घातयोः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्