संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अस्तायाम - स्तै - ष्टै वेष्टने शोभायां ... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अस्तायः - स्तै - ष्टै वेष्टने शोभायां ... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
अस्तायन् - स्तै - ष्टै वेष्टने शोभायां ... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अस्तायतम् - स्तै - ष्टै वेष्टने शोभायां ... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अस्तायतम् - स्तै - ष्टै वेष्टने शोभायां ... भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्