संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्तोचिताहे - स्तुच् - ष्टुचँ प्रसादे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
स्तोचिता - स्तुच् - ष्टुचँ प्रसादे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
स्तोचितारौ - स्तुच् - ष्टुचँ प्रसादे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
स्तोचितासे - स्तुच् - ष्टुचँ प्रसादे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
स्तोचितारः - स्तुच् - ष्टुचँ प्रसादे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्