संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्तभ्नीध्वम् - स्तम्भ् - स्तम्भुँ रोधन इत्येके स्त... क्र्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
स्तभ्नीमहि - स्तम्भ् - स्तम्भुँ रोधन इत्येके स्त... क्र्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
स्तभ्नीयाताम् - स्तम्भ् - स्तम्भुँ रोधन इत्येके स्त... क्र्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
स्तभ्नीयाताम् - स्तम्भ् - स्तम्भुँ रोधन इत्येके स्त... क्र्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
स्तभ्नीत - स्तम्भ् - स्तम्भुँ रोधन इत्येके स्त... क्र्यादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्