संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्तन्यास्ताम् - स्तन् - ष्टनँ शब्दे भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
स्तन्यास्त - स्तन् - ष्टनँ शब्दे भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
स्तन्याः - स्तन् - ष्टनँ शब्दे भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
स्तन्यास्त - स्तन् - ष्टनँ शब्दे भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
स्तन्यास्त - स्तन् - ष्टनँ शब्दे भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्