संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्कन्देयम् - स्कन्द् - स्कन्दिँर् गतिशोषणयोः भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
स्कन्देव - स्कन्द् - स्कन्दिँर् गतिशोषणयोः भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
स्कन्देत - स्कन्द् - स्कन्दिँर् गतिशोषणयोः भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
स्कन्देयम् - स्कन्द् - स्कन्दिँर् गतिशोषणयोः भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
स्कन्देताम् - स्कन्द् - स्कन्दिँर् गतिशोषणयोः भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्