संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सेवे - सेव् - षेवृँ सेवने भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
सेवावहे - सेव् - षेवृँ सेवने भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
सेवध्वे - सेव् - षेवृँ सेवने भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
सेवन्ते - सेव् - षेवृँ सेवने भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
सेवन्ते - सेव् - षेवृँ सेवने भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्