संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


सेक् - सेकृँ गतौ भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

सेक्येथाः
मध्यम पुरुषः एकवचनम्
सेक्येध्वम्
मध्यम पुरुषः बहुवचनम्
सेक्येत
प्रथम पुरुषः एकवचनम्
सेक्येयाताम्
प्रथम पुरुषः द्विवचनम्
सेक्येवहि
उत्तम पुरुषः द्विवचनम्