संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

असेकिषाथाम् - सेक् - सेकृँ गतौ भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
असेकिढ्वम् - सेक् - सेकृँ गतौ भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
असेकिषाथाम् - सेक् - सेकृँ गतौ भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
असेकिष्ट - सेक् - सेकृँ गतौ भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
असेकिष्वहि - सेक् - सेकृँ गतौ भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्