संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सूध्वे - सू - षूङ् प्राणिगर्भविमोचन... अदादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
सूमहे - सू - षूङ् प्राणिगर्भविमोचन... अदादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
सूवहे - सू - षूङ् प्राणिगर्भविमोचन... अदादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
सुवते - सू - षूङ् प्राणिगर्भविमोचन... अदादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
सुवाथे - सू - षूङ् प्राणिगर्भविमोचन... अदादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्