संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


सूद् - षूदँ क्षरणे भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्

सूदिष्यावहे
उत्तम पुरुषः द्विवचनम्
सूदिष्यसे
मध्यम पुरुषः एकवचनम्
सूदिष्यन्ते
प्रथम पुरुषः बहुवचनम्
सूदिष्येथे
मध्यम पुरुषः द्विवचनम्
सूदिष्यते
प्रथम पुरुषः एकवचनम्