संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


सु + वर्च् - वर्चँ दीप्तौ भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

सुवर्चितारः
प्रथम पुरुषः बहुवचनम्
सुवर्चितास्थः
मध्यम पुरुषः द्विवचनम्
सुवर्चितारौ
प्रथम पुरुषः द्विवचनम्
सुवर्चितासि
मध्यम पुरुषः एकवचनम्
सुवर्चितास्मि
उत्तम पुरुषः एकवचनम्