संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


सु + लङ्घ् - लघिँ शोषणे भाषायां दी... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

सुलङ्घतम्
मध्यम पुरुषः द्विवचनम्
सुलङ्घाव
उत्तम पुरुषः द्विवचनम्
सुलङ्घानि
उत्तम पुरुषः एकवचनम्
सुलङ्घत
मध्यम पुरुषः बहुवचनम्
सुलङ्घन्तु
प्रथम पुरुषः बहुवचनम्