संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्वपुन्थिढ्वम् - सु + पुन्थ् - पुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
स्वपुन्थिढ्वम् - सु + पुन्थ् - पुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
स्वपुन्थिष्वहि - सु + पुन्थ् - पुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने
स्वपुन्थिषाताम् - सु + पुन्थ् - पुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
स्वपुन्थि - सु + पुन्थ् - पुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - कर्मणि लुङ् आत्मने