संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


सु + त्रङ्क् - त्रकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

सुत्रङ्क्येध्वम्
मध्यम पुरुषः बहुवचनम्
सुत्रङ्क्येत
प्रथम पुरुषः एकवचनम्
सुत्रङ्क्येथाः
मध्यम पुरुषः एकवचनम्
सुत्रङ्क्येरन्
प्रथम पुरुषः बहुवचनम्
सुत्रङ्क्येवहि
उत्तम पुरुषः द्विवचनम्