संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्वज्युत्ये - सु + ज्युत् - ज्युतिँर् भासने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
स्वज्युत्यन्त - सु + ज्युत् - ज्युतिँर् भासने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लुट् आत्मने
स्वज्युत्यत - सु + ज्युत् - ज्युतिँर् भासने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
स्वज्युत्येथाम् - सु + ज्युत् - ज्युतिँर् भासने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
स्वज्युत्ये - सु + ज्युत् - ज्युतिँर् भासने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्