संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्वङ्घानि - सु + अङ्घ् - अघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
स्वङ्घाव - सु + अङ्घ् - अघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै
स्वङ्घानि - सु + अङ्घ् - अघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
स्वङ्घताद् - सु + अङ्घ् - अघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
स्वङ्घत - सु + अङ्घ् - अघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् - कर्तरि लोट् परस्मै