संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


सीक् - सीकृँ सेचने इत्येके भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

सीकिष्यावहे
उत्तम पुरुषः द्विवचनम्
सीकिष्यसे
मध्यम पुरुषः एकवचनम्
सीकिष्येते
प्रथम पुरुषः द्विवचनम्
सीकिष्यते
प्रथम पुरुषः एकवचनम्
सीकिष्यध्वे
मध्यम पुरुषः बहुवचनम्