संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सेधेः - सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
सेधेताम् - सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
सेधेव - सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
सेधेम - सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
सेधेः - सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्