संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

असेधीद् - सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
असेधीः - सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - मध्यम पुरुषः एकवचनम्
असेधिष्टाम् - सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
असेधिष्म - सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
असेधिष्टाम् - सिध् - षिधूँ शास्त्रे माङ्गल्... भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्