संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'सर्क्ष् - षर्क्षँ आदरे इति केचित् भ्वादिः' धातोः कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् मध्यम-पुरुषे बहुवचने किं रूपम् ?