संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


सम् + सेक् - सेकृँ गतौ भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

संसेकिषीय
उत्तम पुरुषः एकवचनम्
संसेकिषीष्ट
प्रथम पुरुषः एकवचनम्
संसेकिषीरन्
प्रथम पुरुषः बहुवचनम्
संसेकिषीध्वम्
मध्यम पुरुषः बहुवचनम्
संसेकिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्