संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


सम् + श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्

संशश्वङ्कतुः
प्रथम पुरुषः द्विवचनम्
संशश्वङ्किथ
मध्यम पुरुषः एकवचनम्
संशश्वङ्क
प्रथम पुरुषः एकवचनम्
संशश्वङ्किम
उत्तम पुरुषः बहुवचनम्
संशश्वङ्किव
उत्तम पुरुषः द्विवचनम्