संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


सम् + वेथ् - वेथृँ याचने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्

समवेथ्यध्वम्
मध्यम पुरुषः बहुवचनम्
समवेथ्यावहि
उत्तम पुरुषः द्विवचनम्
समवेथ्यन्त
प्रथम पुरुषः बहुवचनम्
समवेथ्येताम्
प्रथम पुरुषः द्विवचनम्
समवेथ्ये
उत्तम पुरुषः एकवचनम्