संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


सम् + वङ्घ् - वघिँ गत्याक्षेपे गतौ ... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

सव्ँवङ्घिष्यसि
मध्यम पुरुषः एकवचनम्
सव्ँवङ्घिष्यति
प्रथम पुरुषः एकवचनम्
सव्ँवङ्घिष्यन्ति
प्रथम पुरुषः बहुवचनम्
सव्ँवङ्घिष्यामः
उत्तम पुरुषः बहुवचनम्
सव्ँवङ्घिष्यामि
उत्तम पुरुषः एकवचनम्