संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

संमन्थिषीध्वम् - सम् + मन्थ् - मन्थँ विलोडने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
संमन्थिषीय - सम् + मन्थ् - मन्थँ विलोडने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
संमन्थिषीयास्थाम् - सम् + मन्थ् - मन्थँ विलोडने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
संमन्थिषीमहि - सम् + मन्थ् - मन्थँ विलोडने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि लृट् आत्मने
संमन्थिषीय - सम् + मन्थ् - मन्थँ विलोडने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने