संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


सम् + टीक् - टीकृँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

समटीकिष्वहि
उत्तम पुरुषः द्विवचनम्
समटीकिढ्वम्
मध्यम पुरुषः बहुवचनम्
समटीकिषाथाम्
मध्यम पुरुषः द्विवचनम्
समटीकिष्महि
उत्तम पुरुषः बहुवचनम्
समटीकिष्ठाः
मध्यम पुरुषः एकवचनम्