संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अष्ठीवत - ष्ठिव् - ष्ठिवुँ निरसने भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अष्ठीवाव - ष्ठिव् - ष्ठिवुँ निरसने भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
अष्ठीवाव - ष्ठिव् - ष्ठिवुँ निरसने भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
अष्ठीवाम - ष्ठिव् - ष्ठिवुँ निरसने भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
अष्ठीवताम् - ष्ठिव् - ष्ठिवुँ निरसने भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्