संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्वित् - श्विताँ वर्णे भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

श्वेतितारः
प्रथम पुरुषः बहुवचनम्
श्वेतितास्थः
मध्यम पुरुषः द्विवचनम्
श्वेतितास्मः
उत्तम पुरुषः बहुवचनम्
श्वेतितास्मि
उत्तम पुरुषः एकवचनम्
श्वेतिता
प्रथम पुरुषः एकवचनम्