संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

अश्वङ्किष्यामहि
उत्तम पुरुषः बहुवचनम्
अश्वङ्किष्येथाम्
मध्यम पुरुषः द्विवचनम्
अश्वङ्किष्यावहि
उत्तम पुरुषः द्विवचनम्
अश्वङ्किष्येताम्
प्रथम पुरुषः द्विवचनम्
अश्वङ्किष्यथाः
मध्यम पुरुषः एकवचनम्