संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अश्वञ्चिषम् - श्वञ्च् - श्वचिँ गतौ भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
अश्वञ्चिषुः - श्वञ्च् - श्वचिँ गतौ भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
अश्वञ्चिष्ट - श्वञ्च् - श्वचिँ गतौ भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
अश्वञ्चीद् - श्वञ्च् - श्वचिँ गतौ भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्
अश्वञ्चिषम् - श्वञ्च् - श्वचिँ गतौ भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्