संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्वञ्च् - श्वचिँ गतौ भ्वादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्

अश्वञ्चताम्
प्रथम पुरुषः द्विवचनम्
अश्वञ्चतम्
मध्यम पुरुषः द्विवचनम्
अश्वञ्चम्
उत्तम पुरुषः एकवचनम्
अश्वञ्चाव
उत्तम पुरुषः द्विवचनम्
अश्वञ्चाम
उत्तम पुरुषः बहुवचनम्