संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्वच् - श्वचँ गतौ भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्

श्वच्यामहे
उत्तम पुरुषः बहुवचनम्
श्वच्येथे
मध्यम पुरुषः द्विवचनम्
श्वच्यन्ते
प्रथम पुरुषः बहुवचनम्
श्वच्यावहे
उत्तम पुरुषः द्विवचनम्
श्वच्यते
प्रथम पुरुषः एकवचनम्