संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्वङ्कितासाथे - श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
श्वङ्किताध्वे - श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
श्वङ्किताध्वे - श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
श्वङ्किताहे - श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
श्वङ्कितास्वहे - श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्