संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्लोकै - श्लोक् - श्लोकृँ सङ्घाते भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
श्लोकस्व - श्लोक् - श्लोकृँ सङ्घाते भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
श्लोकावहै - श्लोक् - श्लोकृँ सङ्घाते भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
श्लोकताम् - श्लोक् - श्लोकृँ सङ्घाते भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
श्लोकामहै - श्लोक् - श्लोकृँ सङ्घाते भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्