संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अश्लोकिष्येथाम् - श्लोक् - श्लोकृँ सङ्घाते भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अश्लोकिष्येथाम् - श्लोक् - श्लोकृँ सङ्घाते भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अश्लोकिष्ये - श्लोक् - श्लोकृँ सङ्घाते भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अश्लोकिष्ये - श्लोक् - श्लोकृँ सङ्घाते भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अश्लोकिष्यावहि - श्लोक् - श्लोकृँ सङ्घाते भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्