संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्लाघ् - श्लाघृँ कत्थने भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

श्लाघेध्वम्
मध्यम पुरुषः बहुवचनम्
श्लाघेयाताम्
प्रथम पुरुषः द्विवचनम्
श्लाघेय
उत्तम पुरुषः एकवचनम्
श्लाघेथाः
मध्यम पुरुषः एकवचनम्
श्लाघेवहि
उत्तम पुरुषः द्विवचनम्