संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अश्रन्थिषाथाम् - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अश्रन्थि - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अश्रन्थि - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अश्रन्थिष्वहि - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्
अश्रन्थिढ्वम् - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्