संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

शश्रन्थे - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
शश्रन्थिध्वे - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
शश्रन्थाथे - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
शश्रन्थिध्वे - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
शश्रन्थिरे - श्रन्थ् - श्रथिँ शैथिल्ये भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्