संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्रन्थ् - श्रन्थँ सन्दर्भे क्र्यादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्

श्रथ्नाति
प्रथम पुरुषः एकवचनम्
श्रथ्नीथः
मध्यम पुरुषः द्विवचनम्
श्रथ्नीथ
मध्यम पुरुषः बहुवचनम्
श्रथ्नन्ति
प्रथम पुरुषः बहुवचनम्
श्रथ्नीमः
उत्तम पुरुषः बहुवचनम्