संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्रङ्ग्यध्वम् - श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
श्रङ्ग्यध्वम् - श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
श्रङ्ग्येताम् - श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
श्रङ्ग्यामहै - श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
श्रङ्ग्यताम् - श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्